| Singular | Dual | Plural |
Nominative |
गोवर्धनीया
govardhanīyā
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयाः
govardhanīyāḥ
|
Vocative |
गोवर्धनीये
govardhanīye
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयाः
govardhanīyāḥ
|
Accusative |
गोवर्धनीयाम्
govardhanīyām
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयाः
govardhanīyāḥ
|
Instrumental |
गोवर्धनीयया
govardhanīyayā
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयाभिः
govardhanīyābhiḥ
|
Dative |
गोवर्धनीयायै
govardhanīyāyai
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयाभ्यः
govardhanīyābhyaḥ
|
Ablative |
गोवर्धनीयायाः
govardhanīyāyāḥ
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयाभ्यः
govardhanīyābhyaḥ
|
Genitive |
गोवर्धनीयायाः
govardhanīyāyāḥ
|
गोवर्धनीययोः
govardhanīyayoḥ
|
गोवर्धनीयानाम्
govardhanīyānām
|
Locative |
गोवर्धनीयायाम्
govardhanīyāyām
|
गोवर्धनीययोः
govardhanīyayoḥ
|
गोवर्धनीयासु
govardhanīyāsu
|