| Singular | Dual | Plural |
Nominativo |
गोवर्धनीया
govardhanīyā
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयाः
govardhanīyāḥ
|
Vocativo |
गोवर्धनीये
govardhanīye
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयाः
govardhanīyāḥ
|
Acusativo |
गोवर्धनीयाम्
govardhanīyām
|
गोवर्धनीये
govardhanīye
|
गोवर्धनीयाः
govardhanīyāḥ
|
Instrumental |
गोवर्धनीयया
govardhanīyayā
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयाभिः
govardhanīyābhiḥ
|
Dativo |
गोवर्धनीयायै
govardhanīyāyai
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयाभ्यः
govardhanīyābhyaḥ
|
Ablativo |
गोवर्धनीयायाः
govardhanīyāyāḥ
|
गोवर्धनीयाभ्याम्
govardhanīyābhyām
|
गोवर्धनीयाभ्यः
govardhanīyābhyaḥ
|
Genitivo |
गोवर्धनीयायाः
govardhanīyāyāḥ
|
गोवर्धनीययोः
govardhanīyayoḥ
|
गोवर्धनीयानाम्
govardhanīyānām
|
Locativo |
गोवर्धनीयायाम्
govardhanīyāyām
|
गोवर्धनीययोः
govardhanīyayoḥ
|
गोवर्धनीयासु
govardhanīyāsu
|