Sanskrit tools

Sanskrit declension


Declension of गोविन्ददत्त govindadatta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविन्ददत्तः govindadattaḥ
गोविन्ददत्तौ govindadattau
गोविन्ददत्ताः govindadattāḥ
Vocative गोविन्ददत्त govindadatta
गोविन्ददत्तौ govindadattau
गोविन्ददत्ताः govindadattāḥ
Accusative गोविन्ददत्तम् govindadattam
गोविन्ददत्तौ govindadattau
गोविन्ददत्तान् govindadattān
Instrumental गोविन्ददत्तेन govindadattena
गोविन्ददत्ताभ्याम् govindadattābhyām
गोविन्ददत्तैः govindadattaiḥ
Dative गोविन्ददत्ताय govindadattāya
गोविन्ददत्ताभ्याम् govindadattābhyām
गोविन्ददत्तेभ्यः govindadattebhyaḥ
Ablative गोविन्ददत्तात् govindadattāt
गोविन्ददत्ताभ्याम् govindadattābhyām
गोविन्ददत्तेभ्यः govindadattebhyaḥ
Genitive गोविन्ददत्तस्य govindadattasya
गोविन्ददत्तयोः govindadattayoḥ
गोविन्ददत्तानाम् govindadattānām
Locative गोविन्ददत्ते govindadatte
गोविन्ददत्तयोः govindadattayoḥ
गोविन्ददत्तेषु govindadatteṣu