| Singular | Dual | Plural |
| Nominative |
गोविन्ददत्तः
govindadattaḥ
|
गोविन्ददत्तौ
govindadattau
|
गोविन्ददत्ताः
govindadattāḥ
|
| Vocative |
गोविन्ददत्त
govindadatta
|
गोविन्ददत्तौ
govindadattau
|
गोविन्ददत्ताः
govindadattāḥ
|
| Accusative |
गोविन्ददत्तम्
govindadattam
|
गोविन्ददत्तौ
govindadattau
|
गोविन्ददत्तान्
govindadattān
|
| Instrumental |
गोविन्ददत्तेन
govindadattena
|
गोविन्ददत्ताभ्याम्
govindadattābhyām
|
गोविन्ददत्तैः
govindadattaiḥ
|
| Dative |
गोविन्ददत्ताय
govindadattāya
|
गोविन्ददत्ताभ्याम्
govindadattābhyām
|
गोविन्ददत्तेभ्यः
govindadattebhyaḥ
|
| Ablative |
गोविन्ददत्तात्
govindadattāt
|
गोविन्ददत्ताभ्याम्
govindadattābhyām
|
गोविन्ददत्तेभ्यः
govindadattebhyaḥ
|
| Genitive |
गोविन्ददत्तस्य
govindadattasya
|
गोविन्ददत्तयोः
govindadattayoḥ
|
गोविन्ददत्तानाम्
govindadattānām
|
| Locative |
गोविन्ददत्ते
govindadatte
|
गोविन्ददत्तयोः
govindadattayoḥ
|
गोविन्ददत्तेषु
govindadatteṣu
|