Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोविन्ददत्त govindadatta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोविन्ददत्तः govindadattaḥ
गोविन्ददत्तौ govindadattau
गोविन्ददत्ताः govindadattāḥ
Vocativo गोविन्ददत्त govindadatta
गोविन्ददत्तौ govindadattau
गोविन्ददत्ताः govindadattāḥ
Acusativo गोविन्ददत्तम् govindadattam
गोविन्ददत्तौ govindadattau
गोविन्ददत्तान् govindadattān
Instrumental गोविन्ददत्तेन govindadattena
गोविन्ददत्ताभ्याम् govindadattābhyām
गोविन्ददत्तैः govindadattaiḥ
Dativo गोविन्ददत्ताय govindadattāya
गोविन्ददत्ताभ्याम् govindadattābhyām
गोविन्ददत्तेभ्यः govindadattebhyaḥ
Ablativo गोविन्ददत्तात् govindadattāt
गोविन्ददत्ताभ्याम् govindadattābhyām
गोविन्ददत्तेभ्यः govindadattebhyaḥ
Genitivo गोविन्ददत्तस्य govindadattasya
गोविन्ददत्तयोः govindadattayoḥ
गोविन्ददत्तानाम् govindadattānām
Locativo गोविन्ददत्ते govindadatte
गोविन्ददत्तयोः govindadattayoḥ
गोविन्ददत्तेषु govindadatteṣu