Sanskrit tools

Sanskrit declension


Declension of गोविन्ददीक्षित govindadīkṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविन्ददीक्षितः govindadīkṣitaḥ
गोविन्ददीक्षितौ govindadīkṣitau
गोविन्ददीक्षिताः govindadīkṣitāḥ
Vocative गोविन्ददीक्षित govindadīkṣita
गोविन्ददीक्षितौ govindadīkṣitau
गोविन्ददीक्षिताः govindadīkṣitāḥ
Accusative गोविन्ददीक्षितम् govindadīkṣitam
गोविन्ददीक्षितौ govindadīkṣitau
गोविन्ददीक्षितान् govindadīkṣitān
Instrumental गोविन्ददीक्षितेन govindadīkṣitena
गोविन्ददीक्षिताभ्याम् govindadīkṣitābhyām
गोविन्ददीक्षितैः govindadīkṣitaiḥ
Dative गोविन्ददीक्षिताय govindadīkṣitāya
गोविन्ददीक्षिताभ्याम् govindadīkṣitābhyām
गोविन्ददीक्षितेभ्यः govindadīkṣitebhyaḥ
Ablative गोविन्ददीक्षितात् govindadīkṣitāt
गोविन्ददीक्षिताभ्याम् govindadīkṣitābhyām
गोविन्ददीक्षितेभ्यः govindadīkṣitebhyaḥ
Genitive गोविन्ददीक्षितस्य govindadīkṣitasya
गोविन्ददीक्षितयोः govindadīkṣitayoḥ
गोविन्ददीक्षितानाम् govindadīkṣitānām
Locative गोविन्ददीक्षिते govindadīkṣite
गोविन्ददीक्षितयोः govindadīkṣitayoḥ
गोविन्ददीक्षितेषु govindadīkṣiteṣu