Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गोविन्ददीक्षित govindadīkṣita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोविन्ददीक्षितः govindadīkṣitaḥ
गोविन्ददीक्षितौ govindadīkṣitau
गोविन्ददीक्षिताः govindadīkṣitāḥ
Vocativo गोविन्ददीक्षित govindadīkṣita
गोविन्ददीक्षितौ govindadīkṣitau
गोविन्ददीक्षिताः govindadīkṣitāḥ
Acusativo गोविन्ददीक्षितम् govindadīkṣitam
गोविन्ददीक्षितौ govindadīkṣitau
गोविन्ददीक्षितान् govindadīkṣitān
Instrumental गोविन्ददीक्षितेन govindadīkṣitena
गोविन्ददीक्षिताभ्याम् govindadīkṣitābhyām
गोविन्ददीक्षितैः govindadīkṣitaiḥ
Dativo गोविन्ददीक्षिताय govindadīkṣitāya
गोविन्ददीक्षिताभ्याम् govindadīkṣitābhyām
गोविन्ददीक्षितेभ्यः govindadīkṣitebhyaḥ
Ablativo गोविन्ददीक्षितात् govindadīkṣitāt
गोविन्ददीक्षिताभ्याम् govindadīkṣitābhyām
गोविन्ददीक्षितेभ्यः govindadīkṣitebhyaḥ
Genitivo गोविन्ददीक्षितस्य govindadīkṣitasya
गोविन्ददीक्षितयोः govindadīkṣitayoḥ
गोविन्ददीक्षितानाम् govindadīkṣitānām
Locativo गोविन्ददीक्षिते govindadīkṣite
गोविन्ददीक्षितयोः govindadīkṣitayoḥ
गोविन्ददीक्षितेषु govindadīkṣiteṣu