| Singular | Dual | Plural |
Nominative |
गोविन्दनायकः
govindanāyakaḥ
|
गोविन्दनायकौ
govindanāyakau
|
गोविन्दनायकाः
govindanāyakāḥ
|
Vocative |
गोविन्दनायक
govindanāyaka
|
गोविन्दनायकौ
govindanāyakau
|
गोविन्दनायकाः
govindanāyakāḥ
|
Accusative |
गोविन्दनायकम्
govindanāyakam
|
गोविन्दनायकौ
govindanāyakau
|
गोविन्दनायकान्
govindanāyakān
|
Instrumental |
गोविन्दनायकेन
govindanāyakena
|
गोविन्दनायकाभ्याम्
govindanāyakābhyām
|
गोविन्दनायकैः
govindanāyakaiḥ
|
Dative |
गोविन्दनायकाय
govindanāyakāya
|
गोविन्दनायकाभ्याम्
govindanāyakābhyām
|
गोविन्दनायकेभ्यः
govindanāyakebhyaḥ
|
Ablative |
गोविन्दनायकात्
govindanāyakāt
|
गोविन्दनायकाभ्याम्
govindanāyakābhyām
|
गोविन्दनायकेभ्यः
govindanāyakebhyaḥ
|
Genitive |
गोविन्दनायकस्य
govindanāyakasya
|
गोविन्दनायकयोः
govindanāyakayoḥ
|
गोविन्दनायकानाम्
govindanāyakānām
|
Locative |
गोविन्दनायके
govindanāyake
|
गोविन्दनायकयोः
govindanāyakayoḥ
|
गोविन्दनायकेषु
govindanāyakeṣu
|