Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोविन्दनायक govindanāyaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोविन्दनायकः govindanāyakaḥ
गोविन्दनायकौ govindanāyakau
गोविन्दनायकाः govindanāyakāḥ
Vocativo गोविन्दनायक govindanāyaka
गोविन्दनायकौ govindanāyakau
गोविन्दनायकाः govindanāyakāḥ
Acusativo गोविन्दनायकम् govindanāyakam
गोविन्दनायकौ govindanāyakau
गोविन्दनायकान् govindanāyakān
Instrumental गोविन्दनायकेन govindanāyakena
गोविन्दनायकाभ्याम् govindanāyakābhyām
गोविन्दनायकैः govindanāyakaiḥ
Dativo गोविन्दनायकाय govindanāyakāya
गोविन्दनायकाभ्याम् govindanāyakābhyām
गोविन्दनायकेभ्यः govindanāyakebhyaḥ
Ablativo गोविन्दनायकात् govindanāyakāt
गोविन्दनायकाभ्याम् govindanāyakābhyām
गोविन्दनायकेभ्यः govindanāyakebhyaḥ
Genitivo गोविन्दनायकस्य govindanāyakasya
गोविन्दनायकयोः govindanāyakayoḥ
गोविन्दनायकानाम् govindanāyakānām
Locativo गोविन्दनायके govindanāyake
गोविन्दनायकयोः govindanāyakayoḥ
गोविन्दनायकेषु govindanāyakeṣu