Sanskrit tools

Sanskrit declension


Declension of गोविन्दप्रकाश govindaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोविन्दप्रकाशः govindaprakāśaḥ
गोविन्दप्रकाशौ govindaprakāśau
गोविन्दप्रकाशाः govindaprakāśāḥ
Vocative गोविन्दप्रकाश govindaprakāśa
गोविन्दप्रकाशौ govindaprakāśau
गोविन्दप्रकाशाः govindaprakāśāḥ
Accusative गोविन्दप्रकाशम् govindaprakāśam
गोविन्दप्रकाशौ govindaprakāśau
गोविन्दप्रकाशान् govindaprakāśān
Instrumental गोविन्दप्रकाशेन govindaprakāśena
गोविन्दप्रकाशाभ्याम् govindaprakāśābhyām
गोविन्दप्रकाशैः govindaprakāśaiḥ
Dative गोविन्दप्रकाशाय govindaprakāśāya
गोविन्दप्रकाशाभ्याम् govindaprakāśābhyām
गोविन्दप्रकाशेभ्यः govindaprakāśebhyaḥ
Ablative गोविन्दप्रकाशात् govindaprakāśāt
गोविन्दप्रकाशाभ्याम् govindaprakāśābhyām
गोविन्दप्रकाशेभ्यः govindaprakāśebhyaḥ
Genitive गोविन्दप्रकाशस्य govindaprakāśasya
गोविन्दप्रकाशयोः govindaprakāśayoḥ
गोविन्दप्रकाशानाम् govindaprakāśānām
Locative गोविन्दप्रकाशे govindaprakāśe
गोविन्दप्रकाशयोः govindaprakāśayoḥ
गोविन्दप्रकाशेषु govindaprakāśeṣu