| Singular | Dual | Plural |
Nominativo |
गोविन्दप्रकाशः
govindaprakāśaḥ
|
गोविन्दप्रकाशौ
govindaprakāśau
|
गोविन्दप्रकाशाः
govindaprakāśāḥ
|
Vocativo |
गोविन्दप्रकाश
govindaprakāśa
|
गोविन्दप्रकाशौ
govindaprakāśau
|
गोविन्दप्रकाशाः
govindaprakāśāḥ
|
Acusativo |
गोविन्दप्रकाशम्
govindaprakāśam
|
गोविन्दप्रकाशौ
govindaprakāśau
|
गोविन्दप्रकाशान्
govindaprakāśān
|
Instrumental |
गोविन्दप्रकाशेन
govindaprakāśena
|
गोविन्दप्रकाशाभ्याम्
govindaprakāśābhyām
|
गोविन्दप्रकाशैः
govindaprakāśaiḥ
|
Dativo |
गोविन्दप्रकाशाय
govindaprakāśāya
|
गोविन्दप्रकाशाभ्याम्
govindaprakāśābhyām
|
गोविन्दप्रकाशेभ्यः
govindaprakāśebhyaḥ
|
Ablativo |
गोविन्दप्रकाशात्
govindaprakāśāt
|
गोविन्दप्रकाशाभ्याम्
govindaprakāśābhyām
|
गोविन्दप्रकाशेभ्यः
govindaprakāśebhyaḥ
|
Genitivo |
गोविन्दप्रकाशस्य
govindaprakāśasya
|
गोविन्दप्रकाशयोः
govindaprakāśayoḥ
|
गोविन्दप्रकाशानाम्
govindaprakāśānām
|
Locativo |
गोविन्दप्रकाशे
govindaprakāśe
|
गोविन्दप्रकाशयोः
govindaprakāśayoḥ
|
गोविन्दप्रकाशेषु
govindaprakāśeṣu
|