Sanskrit tools

Sanskrit declension


Declension of गोदानमङ्गल godānamaṅgala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोदानमङ्गलम् godānamaṅgalam
गोदानमङ्गले godānamaṅgale
गोदानमङ्गलानि godānamaṅgalāni
Vocative गोदानमङ्गल godānamaṅgala
गोदानमङ्गले godānamaṅgale
गोदानमङ्गलानि godānamaṅgalāni
Accusative गोदानमङ्गलम् godānamaṅgalam
गोदानमङ्गले godānamaṅgale
गोदानमङ्गलानि godānamaṅgalāni
Instrumental गोदानमङ्गलेन godānamaṅgalena
गोदानमङ्गलाभ्याम् godānamaṅgalābhyām
गोदानमङ्गलैः godānamaṅgalaiḥ
Dative गोदानमङ्गलाय godānamaṅgalāya
गोदानमङ्गलाभ्याम् godānamaṅgalābhyām
गोदानमङ्गलेभ्यः godānamaṅgalebhyaḥ
Ablative गोदानमङ्गलात् godānamaṅgalāt
गोदानमङ्गलाभ्याम् godānamaṅgalābhyām
गोदानमङ्गलेभ्यः godānamaṅgalebhyaḥ
Genitive गोदानमङ्गलस्य godānamaṅgalasya
गोदानमङ्गलयोः godānamaṅgalayoḥ
गोदानमङ्गलानाम् godānamaṅgalānām
Locative गोदानमङ्गले godānamaṅgale
गोदानमङ्गलयोः godānamaṅgalayoḥ
गोदानमङ्गलेषु godānamaṅgaleṣu