| Singular | Dual | Plural |
Nominative |
गोदानमङ्गलम्
godānamaṅgalam
|
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलानि
godānamaṅgalāni
|
Vocative |
गोदानमङ्गल
godānamaṅgala
|
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलानि
godānamaṅgalāni
|
Accusative |
गोदानमङ्गलम्
godānamaṅgalam
|
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलानि
godānamaṅgalāni
|
Instrumental |
गोदानमङ्गलेन
godānamaṅgalena
|
गोदानमङ्गलाभ्याम्
godānamaṅgalābhyām
|
गोदानमङ्गलैः
godānamaṅgalaiḥ
|
Dative |
गोदानमङ्गलाय
godānamaṅgalāya
|
गोदानमङ्गलाभ्याम्
godānamaṅgalābhyām
|
गोदानमङ्गलेभ्यः
godānamaṅgalebhyaḥ
|
Ablative |
गोदानमङ्गलात्
godānamaṅgalāt
|
गोदानमङ्गलाभ्याम्
godānamaṅgalābhyām
|
गोदानमङ्गलेभ्यः
godānamaṅgalebhyaḥ
|
Genitive |
गोदानमङ्गलस्य
godānamaṅgalasya
|
गोदानमङ्गलयोः
godānamaṅgalayoḥ
|
गोदानमङ्गलानाम्
godānamaṅgalānām
|
Locative |
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलयोः
godānamaṅgalayoḥ
|
गोदानमङ्गलेषु
godānamaṅgaleṣu
|