| Singular | Dual | Plural |
Nominativo |
गोदानमङ्गलम्
godānamaṅgalam
|
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलानि
godānamaṅgalāni
|
Vocativo |
गोदानमङ्गल
godānamaṅgala
|
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलानि
godānamaṅgalāni
|
Acusativo |
गोदानमङ्गलम्
godānamaṅgalam
|
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलानि
godānamaṅgalāni
|
Instrumental |
गोदानमङ्गलेन
godānamaṅgalena
|
गोदानमङ्गलाभ्याम्
godānamaṅgalābhyām
|
गोदानमङ्गलैः
godānamaṅgalaiḥ
|
Dativo |
गोदानमङ्गलाय
godānamaṅgalāya
|
गोदानमङ्गलाभ्याम्
godānamaṅgalābhyām
|
गोदानमङ्गलेभ्यः
godānamaṅgalebhyaḥ
|
Ablativo |
गोदानमङ्गलात्
godānamaṅgalāt
|
गोदानमङ्गलाभ्याम्
godānamaṅgalābhyām
|
गोदानमङ्गलेभ्यः
godānamaṅgalebhyaḥ
|
Genitivo |
गोदानमङ्गलस्य
godānamaṅgalasya
|
गोदानमङ्गलयोः
godānamaṅgalayoḥ
|
गोदानमङ्गलानाम्
godānamaṅgalānām
|
Locativo |
गोदानमङ्गले
godānamaṅgale
|
गोदानमङ्गलयोः
godānamaṅgalayoḥ
|
गोदानमङ्गलेषु
godānamaṅgaleṣu
|