Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गोदानमङ्गल godānamaṅgala, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोदानमङ्गलम् godānamaṅgalam
गोदानमङ्गले godānamaṅgale
गोदानमङ्गलानि godānamaṅgalāni
Vocativo गोदानमङ्गल godānamaṅgala
गोदानमङ्गले godānamaṅgale
गोदानमङ्गलानि godānamaṅgalāni
Acusativo गोदानमङ्गलम् godānamaṅgalam
गोदानमङ्गले godānamaṅgale
गोदानमङ्गलानि godānamaṅgalāni
Instrumental गोदानमङ्गलेन godānamaṅgalena
गोदानमङ्गलाभ्याम् godānamaṅgalābhyām
गोदानमङ्गलैः godānamaṅgalaiḥ
Dativo गोदानमङ्गलाय godānamaṅgalāya
गोदानमङ्गलाभ्याम् godānamaṅgalābhyām
गोदानमङ्गलेभ्यः godānamaṅgalebhyaḥ
Ablativo गोदानमङ्गलात् godānamaṅgalāt
गोदानमङ्गलाभ्याम् godānamaṅgalābhyām
गोदानमङ्गलेभ्यः godānamaṅgalebhyaḥ
Genitivo गोदानमङ्गलस्य godānamaṅgalasya
गोदानमङ्गलयोः godānamaṅgalayoḥ
गोदानमङ्गलानाम् godānamaṅgalānām
Locativo गोदानमङ्गले godānamaṅgale
गोदानमङ्गलयोः godānamaṅgalayoḥ
गोदानमङ्गलेषु godānamaṅgaleṣu