Sanskrit tools

Sanskrit declension


Declension of गोदानविधि godānavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोदानविधिः godānavidhiḥ
गोदानविधी godānavidhī
गोदानविधयः godānavidhayaḥ
Vocative गोदानविधे godānavidhe
गोदानविधी godānavidhī
गोदानविधयः godānavidhayaḥ
Accusative गोदानविधिम् godānavidhim
गोदानविधी godānavidhī
गोदानविधीन् godānavidhīn
Instrumental गोदानविधिना godānavidhinā
गोदानविधिभ्याम् godānavidhibhyām
गोदानविधिभिः godānavidhibhiḥ
Dative गोदानविधये godānavidhaye
गोदानविधिभ्याम् godānavidhibhyām
गोदानविधिभ्यः godānavidhibhyaḥ
Ablative गोदानविधेः godānavidheḥ
गोदानविधिभ्याम् godānavidhibhyām
गोदानविधिभ्यः godānavidhibhyaḥ
Genitive गोदानविधेः godānavidheḥ
गोदानविध्योः godānavidhyoḥ
गोदानविधीनाम् godānavidhīnām
Locative गोदानविधौ godānavidhau
गोदानविध्योः godānavidhyoḥ
गोदानविधिषु godānavidhiṣu