| Singular | Dual | Plural |
| Nominative |
गोदानविधिः
godānavidhiḥ
|
गोदानविधी
godānavidhī
|
गोदानविधयः
godānavidhayaḥ
|
| Vocative |
गोदानविधे
godānavidhe
|
गोदानविधी
godānavidhī
|
गोदानविधयः
godānavidhayaḥ
|
| Accusative |
गोदानविधिम्
godānavidhim
|
गोदानविधी
godānavidhī
|
गोदानविधीन्
godānavidhīn
|
| Instrumental |
गोदानविधिना
godānavidhinā
|
गोदानविधिभ्याम्
godānavidhibhyām
|
गोदानविधिभिः
godānavidhibhiḥ
|
| Dative |
गोदानविधये
godānavidhaye
|
गोदानविधिभ्याम्
godānavidhibhyām
|
गोदानविधिभ्यः
godānavidhibhyaḥ
|
| Ablative |
गोदानविधेः
godānavidheḥ
|
गोदानविधिभ्याम्
godānavidhibhyām
|
गोदानविधिभ्यः
godānavidhibhyaḥ
|
| Genitive |
गोदानविधेः
godānavidheḥ
|
गोदानविध्योः
godānavidhyoḥ
|
गोदानविधीनाम्
godānavidhīnām
|
| Locative |
गोदानविधौ
godānavidhau
|
गोदानविध्योः
godānavidhyoḥ
|
गोदानविधिषु
godānavidhiṣu
|