| Singular | Dual | Plural |
Nominativo |
गोदानविधिः
godānavidhiḥ
|
गोदानविधी
godānavidhī
|
गोदानविधयः
godānavidhayaḥ
|
Vocativo |
गोदानविधे
godānavidhe
|
गोदानविधी
godānavidhī
|
गोदानविधयः
godānavidhayaḥ
|
Acusativo |
गोदानविधिम्
godānavidhim
|
गोदानविधी
godānavidhī
|
गोदानविधीन्
godānavidhīn
|
Instrumental |
गोदानविधिना
godānavidhinā
|
गोदानविधिभ्याम्
godānavidhibhyām
|
गोदानविधिभिः
godānavidhibhiḥ
|
Dativo |
गोदानविधये
godānavidhaye
|
गोदानविधिभ्याम्
godānavidhibhyām
|
गोदानविधिभ्यः
godānavidhibhyaḥ
|
Ablativo |
गोदानविधेः
godānavidheḥ
|
गोदानविधिभ्याम्
godānavidhibhyām
|
गोदानविधिभ्यः
godānavidhibhyaḥ
|
Genitivo |
गोदानविधेः
godānavidheḥ
|
गोदानविध्योः
godānavidhyoḥ
|
गोदानविधीनाम्
godānavidhīnām
|
Locativo |
गोदानविधौ
godānavidhau
|
गोदानविध्योः
godānavidhyoḥ
|
गोदानविधिषु
godānavidhiṣu
|