Sanskrit tools

Sanskrit declension


Declension of गोदानिका godānikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोदानिका godānikā
गोदानिके godānike
गोदानिकाः godānikāḥ
Vocative गोदानिके godānike
गोदानिके godānike
गोदानिकाः godānikāḥ
Accusative गोदानिकाम् godānikām
गोदानिके godānike
गोदानिकाः godānikāḥ
Instrumental गोदानिकया godānikayā
गोदानिकाभ्याम् godānikābhyām
गोदानिकाभिः godānikābhiḥ
Dative गोदानिकायै godānikāyai
गोदानिकाभ्याम् godānikābhyām
गोदानिकाभ्यः godānikābhyaḥ
Ablative गोदानिकायाः godānikāyāḥ
गोदानिकाभ्याम् godānikābhyām
गोदानिकाभ्यः godānikābhyaḥ
Genitive गोदानिकायाः godānikāyāḥ
गोदानिकयोः godānikayoḥ
गोदानिकानाम् godānikānām
Locative गोदानिकायाम् godānikāyām
गोदानिकयोः godānikayoḥ
गोदानिकासु godānikāsu