| Singular | Dual | Plural |
Nominativo |
गोदानिका
godānikā
|
गोदानिके
godānike
|
गोदानिकाः
godānikāḥ
|
Vocativo |
गोदानिके
godānike
|
गोदानिके
godānike
|
गोदानिकाः
godānikāḥ
|
Acusativo |
गोदानिकाम्
godānikām
|
गोदानिके
godānike
|
गोदानिकाः
godānikāḥ
|
Instrumental |
गोदानिकया
godānikayā
|
गोदानिकाभ्याम्
godānikābhyām
|
गोदानिकाभिः
godānikābhiḥ
|
Dativo |
गोदानिकायै
godānikāyai
|
गोदानिकाभ्याम्
godānikābhyām
|
गोदानिकाभ्यः
godānikābhyaḥ
|
Ablativo |
गोदानिकायाः
godānikāyāḥ
|
गोदानिकाभ्याम्
godānikābhyām
|
गोदानिकाभ्यः
godānikābhyaḥ
|
Genitivo |
गोदानिकायाः
godānikāyāḥ
|
गोदानिकयोः
godānikayoḥ
|
गोदानिकानाम्
godānikānām
|
Locativo |
गोदानिकायाम्
godānikāyām
|
गोदानिकयोः
godānikayoḥ
|
गोदानिकासु
godānikāsu
|