Sanskrit tools

Sanskrit declension


Declension of गोधापदिका godhāpadikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोधापदिका godhāpadikā
गोधापदिके godhāpadike
गोधापदिकाः godhāpadikāḥ
Vocative गोधापदिके godhāpadike
गोधापदिके godhāpadike
गोधापदिकाः godhāpadikāḥ
Accusative गोधापदिकाम् godhāpadikām
गोधापदिके godhāpadike
गोधापदिकाः godhāpadikāḥ
Instrumental गोधापदिकया godhāpadikayā
गोधापदिकाभ्याम् godhāpadikābhyām
गोधापदिकाभिः godhāpadikābhiḥ
Dative गोधापदिकायै godhāpadikāyai
गोधापदिकाभ्याम् godhāpadikābhyām
गोधापदिकाभ्यः godhāpadikābhyaḥ
Ablative गोधापदिकायाः godhāpadikāyāḥ
गोधापदिकाभ्याम् godhāpadikābhyām
गोधापदिकाभ्यः godhāpadikābhyaḥ
Genitive गोधापदिकायाः godhāpadikāyāḥ
गोधापदिकयोः godhāpadikayoḥ
गोधापदिकानाम् godhāpadikānām
Locative गोधापदिकायाम् godhāpadikāyām
गोधापदिकयोः godhāpadikayoḥ
गोधापदिकासु godhāpadikāsu