| Singular | Dual | Plural |
| Nominative |
गोधापदिका
godhāpadikā
|
गोधापदिके
godhāpadike
|
गोधापदिकाः
godhāpadikāḥ
|
| Vocative |
गोधापदिके
godhāpadike
|
गोधापदिके
godhāpadike
|
गोधापदिकाः
godhāpadikāḥ
|
| Accusative |
गोधापदिकाम्
godhāpadikām
|
गोधापदिके
godhāpadike
|
गोधापदिकाः
godhāpadikāḥ
|
| Instrumental |
गोधापदिकया
godhāpadikayā
|
गोधापदिकाभ्याम्
godhāpadikābhyām
|
गोधापदिकाभिः
godhāpadikābhiḥ
|
| Dative |
गोधापदिकायै
godhāpadikāyai
|
गोधापदिकाभ्याम्
godhāpadikābhyām
|
गोधापदिकाभ्यः
godhāpadikābhyaḥ
|
| Ablative |
गोधापदिकायाः
godhāpadikāyāḥ
|
गोधापदिकाभ्याम्
godhāpadikābhyām
|
गोधापदिकाभ्यः
godhāpadikābhyaḥ
|
| Genitive |
गोधापदिकायाः
godhāpadikāyāḥ
|
गोधापदिकयोः
godhāpadikayoḥ
|
गोधापदिकानाम्
godhāpadikānām
|
| Locative |
गोधापदिकायाम्
godhāpadikāyām
|
गोधापदिकयोः
godhāpadikayoḥ
|
गोधापदिकासु
godhāpadikāsu
|