| Singular | Dual | Plural |
| Nominativo |
गोधापदिका
godhāpadikā
|
गोधापदिके
godhāpadike
|
गोधापदिकाः
godhāpadikāḥ
|
| Vocativo |
गोधापदिके
godhāpadike
|
गोधापदिके
godhāpadike
|
गोधापदिकाः
godhāpadikāḥ
|
| Acusativo |
गोधापदिकाम्
godhāpadikām
|
गोधापदिके
godhāpadike
|
गोधापदिकाः
godhāpadikāḥ
|
| Instrumental |
गोधापदिकया
godhāpadikayā
|
गोधापदिकाभ्याम्
godhāpadikābhyām
|
गोधापदिकाभिः
godhāpadikābhiḥ
|
| Dativo |
गोधापदिकायै
godhāpadikāyai
|
गोधापदिकाभ्याम्
godhāpadikābhyām
|
गोधापदिकाभ्यः
godhāpadikābhyaḥ
|
| Ablativo |
गोधापदिकायाः
godhāpadikāyāḥ
|
गोधापदिकाभ्याम्
godhāpadikābhyām
|
गोधापदिकाभ्यः
godhāpadikābhyaḥ
|
| Genitivo |
गोधापदिकायाः
godhāpadikāyāḥ
|
गोधापदिकयोः
godhāpadikayoḥ
|
गोधापदिकानाम्
godhāpadikānām
|
| Locativo |
गोधापदिकायाम्
godhāpadikāyām
|
गोधापदिकयोः
godhāpadikayoḥ
|
गोधापदिकासु
godhāpadikāsu
|