Sanskrit tools

Sanskrit declension


Declension of गोधावीणाका godhāvīṇākā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोधावीणाका godhāvīṇākā
गोधावीणाके godhāvīṇāke
गोधावीणाकाः godhāvīṇākāḥ
Vocative गोधावीणाके godhāvīṇāke
गोधावीणाके godhāvīṇāke
गोधावीणाकाः godhāvīṇākāḥ
Accusative गोधावीणाकाम् godhāvīṇākām
गोधावीणाके godhāvīṇāke
गोधावीणाकाः godhāvīṇākāḥ
Instrumental गोधावीणाकया godhāvīṇākayā
गोधावीणाकाभ्याम् godhāvīṇākābhyām
गोधावीणाकाभिः godhāvīṇākābhiḥ
Dative गोधावीणाकायै godhāvīṇākāyai
गोधावीणाकाभ्याम् godhāvīṇākābhyām
गोधावीणाकाभ्यः godhāvīṇākābhyaḥ
Ablative गोधावीणाकायाः godhāvīṇākāyāḥ
गोधावीणाकाभ्याम् godhāvīṇākābhyām
गोधावीणाकाभ्यः godhāvīṇākābhyaḥ
Genitive गोधावीणाकायाः godhāvīṇākāyāḥ
गोधावीणाकयोः godhāvīṇākayoḥ
गोधावीणाकानाम् godhāvīṇākānām
Locative गोधावीणाकायाम् godhāvīṇākāyām
गोधावीणाकयोः godhāvīṇākayoḥ
गोधावीणाकासु godhāvīṇākāsu