| Singular | Dual | Plural |
| Nominativo |
गोधावीणाका
godhāvīṇākā
|
गोधावीणाके
godhāvīṇāke
|
गोधावीणाकाः
godhāvīṇākāḥ
|
| Vocativo |
गोधावीणाके
godhāvīṇāke
|
गोधावीणाके
godhāvīṇāke
|
गोधावीणाकाः
godhāvīṇākāḥ
|
| Acusativo |
गोधावीणाकाम्
godhāvīṇākām
|
गोधावीणाके
godhāvīṇāke
|
गोधावीणाकाः
godhāvīṇākāḥ
|
| Instrumental |
गोधावीणाकया
godhāvīṇākayā
|
गोधावीणाकाभ्याम्
godhāvīṇākābhyām
|
गोधावीणाकाभिः
godhāvīṇākābhiḥ
|
| Dativo |
गोधावीणाकायै
godhāvīṇākāyai
|
गोधावीणाकाभ्याम्
godhāvīṇākābhyām
|
गोधावीणाकाभ्यः
godhāvīṇākābhyaḥ
|
| Ablativo |
गोधावीणाकायाः
godhāvīṇākāyāḥ
|
गोधावीणाकाभ्याम्
godhāvīṇākābhyām
|
गोधावीणाकाभ्यः
godhāvīṇākābhyaḥ
|
| Genitivo |
गोधावीणाकायाः
godhāvīṇākāyāḥ
|
गोधावीणाकयोः
godhāvīṇākayoḥ
|
गोधावीणाकानाम्
godhāvīṇākānām
|
| Locativo |
गोधावीणाकायाम्
godhāvīṇākāyām
|
गोधावीणाकयोः
godhāvīṇākayoḥ
|
गोधावीणाकासु
godhāvīṇākāsu
|