Sanskrit tools

Sanskrit declension


Declension of गोधासामन् godhāsāman, n.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative गोधासाम godhāsāma
गोधासाम्नी godhāsāmnī
गोधासामनी godhāsāmanī
गोधासामानि godhāsāmāni
Vocative गोधासाम godhāsāma
गोधासामन् godhāsāman
गोधासाम्नी godhāsāmnī
गोधासामनी godhāsāmanī
गोधासामानि godhāsāmāni
Accusative गोधासाम godhāsāma
गोधासाम्नी godhāsāmnī
गोधासामनी godhāsāmanī
गोधासामानि godhāsāmāni
Instrumental गोधासाम्ना godhāsāmnā
गोधासामभ्याम् godhāsāmabhyām
गोधासामभिः godhāsāmabhiḥ
Dative गोधासाम्ने godhāsāmne
गोधासामभ्याम् godhāsāmabhyām
गोधासामभ्यः godhāsāmabhyaḥ
Ablative गोधासाम्नः godhāsāmnaḥ
गोधासामभ्याम् godhāsāmabhyām
गोधासामभ्यः godhāsāmabhyaḥ
Genitive गोधासाम्नः godhāsāmnaḥ
गोधासाम्नोः godhāsāmnoḥ
गोधासाम्नाम् godhāsāmnām
Locative गोधासाम्नि godhāsāmni
गोधासामनि godhāsāmani
गोधासाम्नोः godhāsāmnoḥ
गोधासामसु godhāsāmasu