| Singular | Dual | Plural | |
| Nominativo |
गोधासाम
godhāsāma |
गोधासाम्नी
godhāsāmnī गोधासामनी godhāsāmanī |
गोधासामानि
godhāsāmāni |
| Vocativo |
गोधासाम
godhāsāma गोधासामन् godhāsāman |
गोधासाम्नी
godhāsāmnī गोधासामनी godhāsāmanī |
गोधासामानि
godhāsāmāni |
| Acusativo |
गोधासाम
godhāsāma |
गोधासाम्नी
godhāsāmnī गोधासामनी godhāsāmanī |
गोधासामानि
godhāsāmāni |
| Instrumental |
गोधासाम्ना
godhāsāmnā |
गोधासामभ्याम्
godhāsāmabhyām |
गोधासामभिः
godhāsāmabhiḥ |
| Dativo |
गोधासाम्ने
godhāsāmne |
गोधासामभ्याम्
godhāsāmabhyām |
गोधासामभ्यः
godhāsāmabhyaḥ |
| Ablativo |
गोधासाम्नः
godhāsāmnaḥ |
गोधासामभ्याम्
godhāsāmabhyām |
गोधासामभ्यः
godhāsāmabhyaḥ |
| Genitivo |
गोधासाम्नः
godhāsāmnaḥ |
गोधासाम्नोः
godhāsāmnoḥ |
गोधासाम्नाम्
godhāsāmnām |
| Locativo |
गोधासाम्नि
godhāsāmni गोधासामनि godhāsāmani |
गोधासाम्नोः
godhāsāmnoḥ |
गोधासामसु
godhāsāmasu |