Sanskrit tools

Sanskrit declension


Declension of गोधास्कन्ध godhāskandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोधास्कन्धः godhāskandhaḥ
गोधास्कन्धौ godhāskandhau
गोधास्कन्धाः godhāskandhāḥ
Vocative गोधास्कन्ध godhāskandha
गोधास्कन्धौ godhāskandhau
गोधास्कन्धाः godhāskandhāḥ
Accusative गोधास्कन्धम् godhāskandham
गोधास्कन्धौ godhāskandhau
गोधास्कन्धान् godhāskandhān
Instrumental गोधास्कन्धेन godhāskandhena
गोधास्कन्धाभ्याम् godhāskandhābhyām
गोधास्कन्धैः godhāskandhaiḥ
Dative गोधास्कन्धाय godhāskandhāya
गोधास्कन्धाभ्याम् godhāskandhābhyām
गोधास्कन्धेभ्यः godhāskandhebhyaḥ
Ablative गोधास्कन्धात् godhāskandhāt
गोधास्कन्धाभ्याम् godhāskandhābhyām
गोधास्कन्धेभ्यः godhāskandhebhyaḥ
Genitive गोधास्कन्धस्य godhāskandhasya
गोधास्कन्धयोः godhāskandhayoḥ
गोधास्कन्धानाम् godhāskandhānām
Locative गोधास्कन्धे godhāskandhe
गोधास्कन्धयोः godhāskandhayoḥ
गोधास्कन्धेषु godhāskandheṣu