| Singular | Dual | Plural |
Nominativo |
गोधास्कन्धः
godhāskandhaḥ
|
गोधास्कन्धौ
godhāskandhau
|
गोधास्कन्धाः
godhāskandhāḥ
|
Vocativo |
गोधास्कन्ध
godhāskandha
|
गोधास्कन्धौ
godhāskandhau
|
गोधास्कन्धाः
godhāskandhāḥ
|
Acusativo |
गोधास्कन्धम्
godhāskandham
|
गोधास्कन्धौ
godhāskandhau
|
गोधास्कन्धान्
godhāskandhān
|
Instrumental |
गोधास्कन्धेन
godhāskandhena
|
गोधास्कन्धाभ्याम्
godhāskandhābhyām
|
गोधास्कन्धैः
godhāskandhaiḥ
|
Dativo |
गोधास्कन्धाय
godhāskandhāya
|
गोधास्कन्धाभ्याम्
godhāskandhābhyām
|
गोधास्कन्धेभ्यः
godhāskandhebhyaḥ
|
Ablativo |
गोधास्कन्धात्
godhāskandhāt
|
गोधास्कन्धाभ्याम्
godhāskandhābhyām
|
गोधास्कन्धेभ्यः
godhāskandhebhyaḥ
|
Genitivo |
गोधास्कन्धस्य
godhāskandhasya
|
गोधास्कन्धयोः
godhāskandhayoḥ
|
गोधास्कन्धानाम्
godhāskandhānām
|
Locativo |
गोधास्कन्धे
godhāskandhe
|
गोधास्कन्धयोः
godhāskandhayoḥ
|
गोधास्कन्धेषु
godhāskandheṣu
|