Singular | Dual | Plural | |
Nominative |
गोधिका
godhikā |
गोधिके
godhike |
गोधिकाः
godhikāḥ |
Vocative |
गोधिके
godhike |
गोधिके
godhike |
गोधिकाः
godhikāḥ |
Accusative |
गोधिकाम्
godhikām |
गोधिके
godhike |
गोधिकाः
godhikāḥ |
Instrumental |
गोधिकया
godhikayā |
गोधिकाभ्याम्
godhikābhyām |
गोधिकाभिः
godhikābhiḥ |
Dative |
गोधिकायै
godhikāyai |
गोधिकाभ्याम्
godhikābhyām |
गोधिकाभ्यः
godhikābhyaḥ |
Ablative |
गोधिकायाः
godhikāyāḥ |
गोधिकाभ्याम्
godhikābhyām |
गोधिकाभ्यः
godhikābhyaḥ |
Genitive |
गोधिकायाः
godhikāyāḥ |
गोधिकयोः
godhikayoḥ |
गोधिकानाम्
godhikānām |
Locative |
गोधिकायाम्
godhikāyām |
गोधिकयोः
godhikayoḥ |
गोधिकासु
godhikāsu |