Sanskrit tools

Sanskrit declension


Declension of गोधिका godhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोधिका godhikā
गोधिके godhike
गोधिकाः godhikāḥ
Vocative गोधिके godhike
गोधिके godhike
गोधिकाः godhikāḥ
Accusative गोधिकाम् godhikām
गोधिके godhike
गोधिकाः godhikāḥ
Instrumental गोधिकया godhikayā
गोधिकाभ्याम् godhikābhyām
गोधिकाभिः godhikābhiḥ
Dative गोधिकायै godhikāyai
गोधिकाभ्याम् godhikābhyām
गोधिकाभ्यः godhikābhyaḥ
Ablative गोधिकायाः godhikāyāḥ
गोधिकाभ्याम् godhikābhyām
गोधिकाभ्यः godhikābhyaḥ
Genitive गोधिकायाः godhikāyāḥ
गोधिकयोः godhikayoḥ
गोधिकानाम् godhikānām
Locative गोधिकायाम् godhikāyām
गोधिकयोः godhikayoḥ
गोधिकासु godhikāsu