Singular | Dual | Plural | |
Nominativo |
गोधिका
godhikā |
गोधिके
godhike |
गोधिकाः
godhikāḥ |
Vocativo |
गोधिके
godhike |
गोधिके
godhike |
गोधिकाः
godhikāḥ |
Acusativo |
गोधिकाम्
godhikām |
गोधिके
godhike |
गोधिकाः
godhikāḥ |
Instrumental |
गोधिकया
godhikayā |
गोधिकाभ्याम्
godhikābhyām |
गोधिकाभिः
godhikābhiḥ |
Dativo |
गोधिकायै
godhikāyai |
गोधिकाभ्याम्
godhikābhyām |
गोधिकाभ्यः
godhikābhyaḥ |
Ablativo |
गोधिकायाः
godhikāyāḥ |
गोधिकाभ्याम्
godhikābhyām |
गोधिकाभ्यः
godhikābhyaḥ |
Genitivo |
गोधिकायाः
godhikāyāḥ |
गोधिकयोः
godhikayoḥ |
गोधिकानाम्
godhikānām |
Locativo |
गोधिकायाम्
godhikāyām |
गोधिकयोः
godhikayoḥ |
गोधिकासु
godhikāsu |