Sanskrit tools

Sanskrit declension


Declension of गोधिकात्मज godhikātmaja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोधिकात्मजः godhikātmajaḥ
गोधिकात्मजौ godhikātmajau
गोधिकात्मजाः godhikātmajāḥ
Vocative गोधिकात्मज godhikātmaja
गोधिकात्मजौ godhikātmajau
गोधिकात्मजाः godhikātmajāḥ
Accusative गोधिकात्मजम् godhikātmajam
गोधिकात्मजौ godhikātmajau
गोधिकात्मजान् godhikātmajān
Instrumental गोधिकात्मजेन godhikātmajena
गोधिकात्मजाभ्याम् godhikātmajābhyām
गोधिकात्मजैः godhikātmajaiḥ
Dative गोधिकात्मजाय godhikātmajāya
गोधिकात्मजाभ्याम् godhikātmajābhyām
गोधिकात्मजेभ्यः godhikātmajebhyaḥ
Ablative गोधिकात्मजात् godhikātmajāt
गोधिकात्मजाभ्याम् godhikātmajābhyām
गोधिकात्मजेभ्यः godhikātmajebhyaḥ
Genitive गोधिकात्मजस्य godhikātmajasya
गोधिकात्मजयोः godhikātmajayoḥ
गोधिकात्मजानाम् godhikātmajānām
Locative गोधिकात्मजे godhikātmaje
गोधिकात्मजयोः godhikātmajayoḥ
गोधिकात्मजेषु godhikātmajeṣu