| Singular | Dual | Plural |
Nominativo |
गोधिकात्मजः
godhikātmajaḥ
|
गोधिकात्मजौ
godhikātmajau
|
गोधिकात्मजाः
godhikātmajāḥ
|
Vocativo |
गोधिकात्मज
godhikātmaja
|
गोधिकात्मजौ
godhikātmajau
|
गोधिकात्मजाः
godhikātmajāḥ
|
Acusativo |
गोधिकात्मजम्
godhikātmajam
|
गोधिकात्मजौ
godhikātmajau
|
गोधिकात्मजान्
godhikātmajān
|
Instrumental |
गोधिकात्मजेन
godhikātmajena
|
गोधिकात्मजाभ्याम्
godhikātmajābhyām
|
गोधिकात्मजैः
godhikātmajaiḥ
|
Dativo |
गोधिकात्मजाय
godhikātmajāya
|
गोधिकात्मजाभ्याम्
godhikātmajābhyām
|
गोधिकात्मजेभ्यः
godhikātmajebhyaḥ
|
Ablativo |
गोधिकात्मजात्
godhikātmajāt
|
गोधिकात्मजाभ्याम्
godhikātmajābhyām
|
गोधिकात्मजेभ्यः
godhikātmajebhyaḥ
|
Genitivo |
गोधिकात्मजस्य
godhikātmajasya
|
गोधिकात्मजयोः
godhikātmajayoḥ
|
गोधिकात्मजानाम्
godhikātmajānām
|
Locativo |
गोधिकात्मजे
godhikātmaje
|
गोधिकात्मजयोः
godhikātmajayoḥ
|
गोधिकात्मजेषु
godhikātmajeṣu
|