Sanskrit tools

Sanskrit declension


Declension of गोपघोण्टा gopaghoṇṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपघोण्टा gopaghoṇṭā
गोपघोण्टे gopaghoṇṭe
गोपघोण्टाः gopaghoṇṭāḥ
Vocative गोपघोण्टे gopaghoṇṭe
गोपघोण्टे gopaghoṇṭe
गोपघोण्टाः gopaghoṇṭāḥ
Accusative गोपघोण्टाम् gopaghoṇṭām
गोपघोण्टे gopaghoṇṭe
गोपघोण्टाः gopaghoṇṭāḥ
Instrumental गोपघोण्टया gopaghoṇṭayā
गोपघोण्टाभ्याम् gopaghoṇṭābhyām
गोपघोण्टाभिः gopaghoṇṭābhiḥ
Dative गोपघोण्टायै gopaghoṇṭāyai
गोपघोण्टाभ्याम् gopaghoṇṭābhyām
गोपघोण्टाभ्यः gopaghoṇṭābhyaḥ
Ablative गोपघोण्टायाः gopaghoṇṭāyāḥ
गोपघोण्टाभ्याम् gopaghoṇṭābhyām
गोपघोण्टाभ्यः gopaghoṇṭābhyaḥ
Genitive गोपघोण्टायाः gopaghoṇṭāyāḥ
गोपघोण्टयोः gopaghoṇṭayoḥ
गोपघोण्टानाम् gopaghoṇṭānām
Locative गोपघोण्टायाम् gopaghoṇṭāyām
गोपघोण्टयोः gopaghoṇṭayoḥ
गोपघोण्टासु gopaghoṇṭāsu