| Singular | Dual | Plural |
Nominativo |
गोपघोण्टा
gopaghoṇṭā
|
गोपघोण्टे
gopaghoṇṭe
|
गोपघोण्टाः
gopaghoṇṭāḥ
|
Vocativo |
गोपघोण्टे
gopaghoṇṭe
|
गोपघोण्टे
gopaghoṇṭe
|
गोपघोण्टाः
gopaghoṇṭāḥ
|
Acusativo |
गोपघोण्टाम्
gopaghoṇṭām
|
गोपघोण्टे
gopaghoṇṭe
|
गोपघोण्टाः
gopaghoṇṭāḥ
|
Instrumental |
गोपघोण्टया
gopaghoṇṭayā
|
गोपघोण्टाभ्याम्
gopaghoṇṭābhyām
|
गोपघोण्टाभिः
gopaghoṇṭābhiḥ
|
Dativo |
गोपघोण्टायै
gopaghoṇṭāyai
|
गोपघोण्टाभ्याम्
gopaghoṇṭābhyām
|
गोपघोण्टाभ्यः
gopaghoṇṭābhyaḥ
|
Ablativo |
गोपघोण्टायाः
gopaghoṇṭāyāḥ
|
गोपघोण्टाभ्याम्
gopaghoṇṭābhyām
|
गोपघोण्टाभ्यः
gopaghoṇṭābhyaḥ
|
Genitivo |
गोपघोण्टायाः
gopaghoṇṭāyāḥ
|
गोपघोण्टयोः
gopaghoṇṭayoḥ
|
गोपघोण्टानाम्
gopaghoṇṭānām
|
Locativo |
गोपघोण्टायाम्
gopaghoṇṭāyām
|
गोपघोण्टयोः
gopaghoṇṭayoḥ
|
गोपघोण्टासु
gopaghoṇṭāsu
|