Singular | Dual | Plural | |
Nominative |
गोपजला
gopajalā |
गोपजले
gopajale |
गोपजलाः
gopajalāḥ |
Vocative |
गोपजले
gopajale |
गोपजले
gopajale |
गोपजलाः
gopajalāḥ |
Accusative |
गोपजलाम्
gopajalām |
गोपजले
gopajale |
गोपजलाः
gopajalāḥ |
Instrumental |
गोपजलया
gopajalayā |
गोपजलाभ्याम्
gopajalābhyām |
गोपजलाभिः
gopajalābhiḥ |
Dative |
गोपजलायै
gopajalāyai |
गोपजलाभ्याम्
gopajalābhyām |
गोपजलाभ्यः
gopajalābhyaḥ |
Ablative |
गोपजलायाः
gopajalāyāḥ |
गोपजलाभ्याम्
gopajalābhyām |
गोपजलाभ्यः
gopajalābhyaḥ |
Genitive |
गोपजलायाः
gopajalāyāḥ |
गोपजलयोः
gopajalayoḥ |
गोपजलानाम्
gopajalānām |
Locative |
गोपजलायाम्
gopajalāyām |
गोपजलयोः
gopajalayoḥ |
गोपजलासु
gopajalāsu |