Singular | Dual | Plural | |
Nominativo |
गोपजला
gopajalā |
गोपजले
gopajale |
गोपजलाः
gopajalāḥ |
Vocativo |
गोपजले
gopajale |
गोपजले
gopajale |
गोपजलाः
gopajalāḥ |
Acusativo |
गोपजलाम्
gopajalām |
गोपजले
gopajale |
गोपजलाः
gopajalāḥ |
Instrumental |
गोपजलया
gopajalayā |
गोपजलाभ्याम्
gopajalābhyām |
गोपजलाभिः
gopajalābhiḥ |
Dativo |
गोपजलायै
gopajalāyai |
गोपजलाभ्याम्
gopajalābhyām |
गोपजलाभ्यः
gopajalābhyaḥ |
Ablativo |
गोपजलायाः
gopajalāyāḥ |
गोपजलाभ्याम्
gopajalābhyām |
गोपजलाभ्यः
gopajalābhyaḥ |
Genitivo |
गोपजलायाः
gopajalāyāḥ |
गोपजलयोः
gopajalayoḥ |
गोपजलानाम्
gopajalānām |
Locativo |
गोपजलायाम्
gopajalāyām |
गोपजलयोः
gopajalayoḥ |
गोपजलासु
gopajalāsu |