Sanskrit tools

Sanskrit declension


Declension of गोपभद्रा gopabhadrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपभद्रा gopabhadrā
गोपभद्रे gopabhadre
गोपभद्राः gopabhadrāḥ
Vocative गोपभद्रे gopabhadre
गोपभद्रे gopabhadre
गोपभद्राः gopabhadrāḥ
Accusative गोपभद्राम् gopabhadrām
गोपभद्रे gopabhadre
गोपभद्राः gopabhadrāḥ
Instrumental गोपभद्रया gopabhadrayā
गोपभद्राभ्याम् gopabhadrābhyām
गोपभद्राभिः gopabhadrābhiḥ
Dative गोपभद्रायै gopabhadrāyai
गोपभद्राभ्याम् gopabhadrābhyām
गोपभद्राभ्यः gopabhadrābhyaḥ
Ablative गोपभद्रायाः gopabhadrāyāḥ
गोपभद्राभ्याम् gopabhadrābhyām
गोपभद्राभ्यः gopabhadrābhyaḥ
Genitive गोपभद्रायाः gopabhadrāyāḥ
गोपभद्रयोः gopabhadrayoḥ
गोपभद्राणाम् gopabhadrāṇām
Locative गोपभद्रायाम् gopabhadrāyām
गोपभद्रयोः gopabhadrayoḥ
गोपभद्रासु gopabhadrāsu