| Singular | Dual | Plural |
Nominative |
गोपभद्रा
gopabhadrā
|
गोपभद्रे
gopabhadre
|
गोपभद्राः
gopabhadrāḥ
|
Vocative |
गोपभद्रे
gopabhadre
|
गोपभद्रे
gopabhadre
|
गोपभद्राः
gopabhadrāḥ
|
Accusative |
गोपभद्राम्
gopabhadrām
|
गोपभद्रे
gopabhadre
|
गोपभद्राः
gopabhadrāḥ
|
Instrumental |
गोपभद्रया
gopabhadrayā
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्राभिः
gopabhadrābhiḥ
|
Dative |
गोपभद्रायै
gopabhadrāyai
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्राभ्यः
gopabhadrābhyaḥ
|
Ablative |
गोपभद्रायाः
gopabhadrāyāḥ
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्राभ्यः
gopabhadrābhyaḥ
|
Genitive |
गोपभद्रायाः
gopabhadrāyāḥ
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्राणाम्
gopabhadrāṇām
|
Locative |
गोपभद्रायाम्
gopabhadrāyām
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्रासु
gopabhadrāsu
|