| Singular | Dual | Plural |
Nominativo |
गोपभद्रा
gopabhadrā
|
गोपभद्रे
gopabhadre
|
गोपभद्राः
gopabhadrāḥ
|
Vocativo |
गोपभद्रे
gopabhadre
|
गोपभद्रे
gopabhadre
|
गोपभद्राः
gopabhadrāḥ
|
Acusativo |
गोपभद्राम्
gopabhadrām
|
गोपभद्रे
gopabhadre
|
गोपभद्राः
gopabhadrāḥ
|
Instrumental |
गोपभद्रया
gopabhadrayā
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्राभिः
gopabhadrābhiḥ
|
Dativo |
गोपभद्रायै
gopabhadrāyai
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्राभ्यः
gopabhadrābhyaḥ
|
Ablativo |
गोपभद्रायाः
gopabhadrāyāḥ
|
गोपभद्राभ्याम्
gopabhadrābhyām
|
गोपभद्राभ्यः
gopabhadrābhyaḥ
|
Genitivo |
गोपभद्रायाः
gopabhadrāyāḥ
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्राणाम्
gopabhadrāṇām
|
Locativo |
गोपभद्रायाम्
gopabhadrāyām
|
गोपभद्रयोः
gopabhadrayoḥ
|
गोपभद्रासु
gopabhadrāsu
|