Sanskrit tools

Sanskrit declension


Declension of गोपभद्रिका gopabhadrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपभद्रिका gopabhadrikā
गोपभद्रिके gopabhadrike
गोपभद्रिकाः gopabhadrikāḥ
Vocative गोपभद्रिके gopabhadrike
गोपभद्रिके gopabhadrike
गोपभद्रिकाः gopabhadrikāḥ
Accusative गोपभद्रिकाम् gopabhadrikām
गोपभद्रिके gopabhadrike
गोपभद्रिकाः gopabhadrikāḥ
Instrumental गोपभद्रिकया gopabhadrikayā
गोपभद्रिकाभ्याम् gopabhadrikābhyām
गोपभद्रिकाभिः gopabhadrikābhiḥ
Dative गोपभद्रिकायै gopabhadrikāyai
गोपभद्रिकाभ्याम् gopabhadrikābhyām
गोपभद्रिकाभ्यः gopabhadrikābhyaḥ
Ablative गोपभद्रिकायाः gopabhadrikāyāḥ
गोपभद्रिकाभ्याम् gopabhadrikābhyām
गोपभद्रिकाभ्यः gopabhadrikābhyaḥ
Genitive गोपभद्रिकायाः gopabhadrikāyāḥ
गोपभद्रिकयोः gopabhadrikayoḥ
गोपभद्रिकाणाम् gopabhadrikāṇām
Locative गोपभद्रिकायाम् gopabhadrikāyām
गोपभद्रिकयोः gopabhadrikayoḥ
गोपभद्रिकासु gopabhadrikāsu