| Singular | Dual | Plural |
Nominativo |
गोपभद्रिका
gopabhadrikā
|
गोपभद्रिके
gopabhadrike
|
गोपभद्रिकाः
gopabhadrikāḥ
|
Vocativo |
गोपभद्रिके
gopabhadrike
|
गोपभद्रिके
gopabhadrike
|
गोपभद्रिकाः
gopabhadrikāḥ
|
Acusativo |
गोपभद्रिकाम्
gopabhadrikām
|
गोपभद्रिके
gopabhadrike
|
गोपभद्रिकाः
gopabhadrikāḥ
|
Instrumental |
गोपभद्रिकया
gopabhadrikayā
|
गोपभद्रिकाभ्याम्
gopabhadrikābhyām
|
गोपभद्रिकाभिः
gopabhadrikābhiḥ
|
Dativo |
गोपभद्रिकायै
gopabhadrikāyai
|
गोपभद्रिकाभ्याम्
gopabhadrikābhyām
|
गोपभद्रिकाभ्यः
gopabhadrikābhyaḥ
|
Ablativo |
गोपभद्रिकायाः
gopabhadrikāyāḥ
|
गोपभद्रिकाभ्याम्
gopabhadrikābhyām
|
गोपभद्रिकाभ्यः
gopabhadrikābhyaḥ
|
Genitivo |
गोपभद्रिकायाः
gopabhadrikāyāḥ
|
गोपभद्रिकयोः
gopabhadrikayoḥ
|
गोपभद्रिकाणाम्
gopabhadrikāṇām
|
Locativo |
गोपभद्रिकायाम्
gopabhadrikāyām
|
गोपभद्रिकयोः
gopabhadrikayoḥ
|
गोपभद्रिकासु
gopabhadrikāsu
|