| Singular | Dual | Plural |
Nominative |
गोपवधूः
gopavadhūḥ
|
गोपवध्वौ
gopavadhvau
|
गोपवध्वः
gopavadhvaḥ
|
Vocative |
गोपवधु
gopavadhu
|
गोपवध्वौ
gopavadhvau
|
गोपवध्वः
gopavadhvaḥ
|
Accusative |
गोपवधूम्
gopavadhūm
|
गोपवध्वौ
gopavadhvau
|
गोपवधूः
gopavadhūḥ
|
Instrumental |
गोपवध्वा
gopavadhvā
|
गोपवधूभ्याम्
gopavadhūbhyām
|
गोपवधूभिः
gopavadhūbhiḥ
|
Dative |
गोपवध्वै
gopavadhvai
|
गोपवधूभ्याम्
gopavadhūbhyām
|
गोपवधूभ्यः
gopavadhūbhyaḥ
|
Ablative |
गोपवध्वाः
gopavadhvāḥ
|
गोपवधूभ्याम्
gopavadhūbhyām
|
गोपवधूभ्यः
gopavadhūbhyaḥ
|
Genitive |
गोपवध्वाः
gopavadhvāḥ
|
गोपवध्वोः
gopavadhvoḥ
|
गोपवधूनाम्
gopavadhūnām
|
Locative |
गोपवध्वाम्
gopavadhvām
|
गोपवध्वोः
gopavadhvoḥ
|
गोपवधुषु
gopavadhuṣu
|