Sanskrit tools

Sanskrit declension


Declension of गोपवधू gopavadhū, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गोपवधूः gopavadhūḥ
गोपवध्वौ gopavadhvau
गोपवध्वः gopavadhvaḥ
Vocative गोपवधु gopavadhu
गोपवध्वौ gopavadhvau
गोपवध्वः gopavadhvaḥ
Accusative गोपवधूम् gopavadhūm
गोपवध्वौ gopavadhvau
गोपवधूः gopavadhūḥ
Instrumental गोपवध्वा gopavadhvā
गोपवधूभ्याम् gopavadhūbhyām
गोपवधूभिः gopavadhūbhiḥ
Dative गोपवध्वै gopavadhvai
गोपवधूभ्याम् gopavadhūbhyām
गोपवधूभ्यः gopavadhūbhyaḥ
Ablative गोपवध्वाः gopavadhvāḥ
गोपवधूभ्याम् gopavadhūbhyām
गोपवधूभ्यः gopavadhūbhyaḥ
Genitive गोपवध्वाः gopavadhvāḥ
गोपवध्वोः gopavadhvoḥ
गोपवधूनाम् gopavadhūnām
Locative गोपवध्वाम् gopavadhvām
गोपवध्वोः gopavadhvoḥ
गोपवधुषु gopavadhuṣu