| Singular | Dual | Plural |
Nominative |
गोपवल्ली
gopavallī
|
गोपवल्ल्यौ
gopavallyau
|
गोपवल्ल्यः
gopavallyaḥ
|
Vocative |
गोपवल्लि
gopavalli
|
गोपवल्ल्यौ
gopavallyau
|
गोपवल्ल्यः
gopavallyaḥ
|
Accusative |
गोपवल्लीम्
gopavallīm
|
गोपवल्ल्यौ
gopavallyau
|
गोपवल्लीः
gopavallīḥ
|
Instrumental |
गोपवल्ल्या
gopavallyā
|
गोपवल्लीभ्याम्
gopavallībhyām
|
गोपवल्लीभिः
gopavallībhiḥ
|
Dative |
गोपवल्ल्यै
gopavallyai
|
गोपवल्लीभ्याम्
gopavallībhyām
|
गोपवल्लीभ्यः
gopavallībhyaḥ
|
Ablative |
गोपवल्ल्याः
gopavallyāḥ
|
गोपवल्लीभ्याम्
gopavallībhyām
|
गोपवल्लीभ्यः
gopavallībhyaḥ
|
Genitive |
गोपवल्ल्याः
gopavallyāḥ
|
गोपवल्ल्योः
gopavallyoḥ
|
गोपवल्लीनाम्
gopavallīnām
|
Locative |
गोपवल्ल्याम्
gopavallyām
|
गोपवल्ल्योः
gopavallyoḥ
|
गोपवल्लीषु
gopavallīṣu
|