Singular | Dual | Plural | |
Nominative |
गोपवेषा
gopaveṣā |
गोपवेषे
gopaveṣe |
गोपवेषाः
gopaveṣāḥ |
Vocative |
गोपवेषे
gopaveṣe |
गोपवेषे
gopaveṣe |
गोपवेषाः
gopaveṣāḥ |
Accusative |
गोपवेषाम्
gopaveṣām |
गोपवेषे
gopaveṣe |
गोपवेषाः
gopaveṣāḥ |
Instrumental |
गोपवेषया
gopaveṣayā |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषाभिः
gopaveṣābhiḥ |
Dative |
गोपवेषायै
gopaveṣāyai |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषाभ्यः
gopaveṣābhyaḥ |
Ablative |
गोपवेषायाः
gopaveṣāyāḥ |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषाभ्यः
gopaveṣābhyaḥ |
Genitive |
गोपवेषायाः
gopaveṣāyāḥ |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषाणाम्
gopaveṣāṇām |
Locative |
गोपवेषायाम्
gopaveṣāyām |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषासु
gopaveṣāsu |