| Singular | Dual | Plural |
| Nominative |
गोपवेषा
gopaveṣā
|
गोपवेषे
gopaveṣe
|
गोपवेषाः
gopaveṣāḥ
|
| Vocative |
गोपवेषे
gopaveṣe
|
गोपवेषे
gopaveṣe
|
गोपवेषाः
gopaveṣāḥ
|
| Accusative |
गोपवेषाम्
gopaveṣām
|
गोपवेषे
gopaveṣe
|
गोपवेषाः
gopaveṣāḥ
|
| Instrumental |
गोपवेषया
gopaveṣayā
|
गोपवेषाभ्याम्
gopaveṣābhyām
|
गोपवेषाभिः
gopaveṣābhiḥ
|
| Dative |
गोपवेषायै
gopaveṣāyai
|
गोपवेषाभ्याम्
gopaveṣābhyām
|
गोपवेषाभ्यः
gopaveṣābhyaḥ
|
| Ablative |
गोपवेषायाः
gopaveṣāyāḥ
|
गोपवेषाभ्याम्
gopaveṣābhyām
|
गोपवेषाभ्यः
gopaveṣābhyaḥ
|
| Genitive |
गोपवेषायाः
gopaveṣāyāḥ
|
गोपवेषयोः
gopaveṣayoḥ
|
गोपवेषाणाम्
gopaveṣāṇām
|
| Locative |
गोपवेषायाम्
gopaveṣāyām
|
गोपवेषयोः
gopaveṣayoḥ
|
गोपवेषासु
gopaveṣāsu
|