| Singular | Dual | Plural |
| Nominativo |
गोपवेषा
gopaveṣā
|
गोपवेषे
gopaveṣe
|
गोपवेषाः
gopaveṣāḥ
|
| Vocativo |
गोपवेषे
gopaveṣe
|
गोपवेषे
gopaveṣe
|
गोपवेषाः
gopaveṣāḥ
|
| Acusativo |
गोपवेषाम्
gopaveṣām
|
गोपवेषे
gopaveṣe
|
गोपवेषाः
gopaveṣāḥ
|
| Instrumental |
गोपवेषया
gopaveṣayā
|
गोपवेषाभ्याम्
gopaveṣābhyām
|
गोपवेषाभिः
gopaveṣābhiḥ
|
| Dativo |
गोपवेषायै
gopaveṣāyai
|
गोपवेषाभ्याम्
gopaveṣābhyām
|
गोपवेषाभ्यः
gopaveṣābhyaḥ
|
| Ablativo |
गोपवेषायाः
gopaveṣāyāḥ
|
गोपवेषाभ्याम्
gopaveṣābhyām
|
गोपवेषाभ्यः
gopaveṣābhyaḥ
|
| Genitivo |
गोपवेषायाः
gopaveṣāyāḥ
|
गोपवेषयोः
gopaveṣayoḥ
|
गोपवेषाणाम्
gopaveṣāṇām
|
| Locativo |
गोपवेषायाम्
gopaveṣāyām
|
गोपवेषयोः
gopaveṣayoḥ
|
गोपवेषासु
gopaveṣāsu
|