Sanskrit tools

Sanskrit declension


Declension of गोपवेष gopaveṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपवेषम् gopaveṣam
गोपवेषे gopaveṣe
गोपवेषाणि gopaveṣāṇi
Vocative गोपवेष gopaveṣa
गोपवेषे gopaveṣe
गोपवेषाणि gopaveṣāṇi
Accusative गोपवेषम् gopaveṣam
गोपवेषे gopaveṣe
गोपवेषाणि gopaveṣāṇi
Instrumental गोपवेषेण gopaveṣeṇa
गोपवेषाभ्याम् gopaveṣābhyām
गोपवेषैः gopaveṣaiḥ
Dative गोपवेषाय gopaveṣāya
गोपवेषाभ्याम् gopaveṣābhyām
गोपवेषेभ्यः gopaveṣebhyaḥ
Ablative गोपवेषात् gopaveṣāt
गोपवेषाभ्याम् gopaveṣābhyām
गोपवेषेभ्यः gopaveṣebhyaḥ
Genitive गोपवेषस्य gopaveṣasya
गोपवेषयोः gopaveṣayoḥ
गोपवेषाणाम् gopaveṣāṇām
Locative गोपवेषे gopaveṣe
गोपवेषयोः gopaveṣayoḥ
गोपवेषेषु gopaveṣeṣu