Singular | Dual | Plural | |
Nominative |
गोपवेषम्
gopaveṣam |
गोपवेषे
gopaveṣe |
गोपवेषाणि
gopaveṣāṇi |
Vocative |
गोपवेष
gopaveṣa |
गोपवेषे
gopaveṣe |
गोपवेषाणि
gopaveṣāṇi |
Accusative |
गोपवेषम्
gopaveṣam |
गोपवेषे
gopaveṣe |
गोपवेषाणि
gopaveṣāṇi |
Instrumental |
गोपवेषेण
gopaveṣeṇa |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषैः
gopaveṣaiḥ |
Dative |
गोपवेषाय
gopaveṣāya |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषेभ्यः
gopaveṣebhyaḥ |
Ablative |
गोपवेषात्
gopaveṣāt |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषेभ्यः
gopaveṣebhyaḥ |
Genitive |
गोपवेषस्य
gopaveṣasya |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषाणाम्
gopaveṣāṇām |
Locative |
गोपवेषे
gopaveṣe |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषेषु
gopaveṣeṣu |