| Singular | Dual | Plural | |
| Nominativo |
गोपवेषम्
gopaveṣam |
गोपवेषे
gopaveṣe |
गोपवेषाणि
gopaveṣāṇi |
| Vocativo |
गोपवेष
gopaveṣa |
गोपवेषे
gopaveṣe |
गोपवेषाणि
gopaveṣāṇi |
| Acusativo |
गोपवेषम्
gopaveṣam |
गोपवेषे
gopaveṣe |
गोपवेषाणि
gopaveṣāṇi |
| Instrumental |
गोपवेषेण
gopaveṣeṇa |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषैः
gopaveṣaiḥ |
| Dativo |
गोपवेषाय
gopaveṣāya |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषेभ्यः
gopaveṣebhyaḥ |
| Ablativo |
गोपवेषात्
gopaveṣāt |
गोपवेषाभ्याम्
gopaveṣābhyām |
गोपवेषेभ्यः
gopaveṣebhyaḥ |
| Genitivo |
गोपवेषस्य
gopaveṣasya |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषाणाम्
gopaveṣāṇām |
| Locativo |
गोपवेषे
gopaveṣe |
गोपवेषयोः
gopaveṣayoḥ |
गोपवेषेषु
gopaveṣeṣu |