| Singular | Dual | Plural |
Nominative |
गोपाग्रहारः
gopāgrahāraḥ
|
गोपाग्रहारौ
gopāgrahārau
|
गोपाग्रहाराः
gopāgrahārāḥ
|
Vocative |
गोपाग्रहार
gopāgrahāra
|
गोपाग्रहारौ
gopāgrahārau
|
गोपाग्रहाराः
gopāgrahārāḥ
|
Accusative |
गोपाग्रहारम्
gopāgrahāram
|
गोपाग्रहारौ
gopāgrahārau
|
गोपाग्रहारान्
gopāgrahārān
|
Instrumental |
गोपाग्रहारेण
gopāgrahāreṇa
|
गोपाग्रहाराभ्याम्
gopāgrahārābhyām
|
गोपाग्रहारैः
gopāgrahāraiḥ
|
Dative |
गोपाग्रहाराय
gopāgrahārāya
|
गोपाग्रहाराभ्याम्
gopāgrahārābhyām
|
गोपाग्रहारेभ्यः
gopāgrahārebhyaḥ
|
Ablative |
गोपाग्रहारात्
gopāgrahārāt
|
गोपाग्रहाराभ्याम्
gopāgrahārābhyām
|
गोपाग्रहारेभ्यः
gopāgrahārebhyaḥ
|
Genitive |
गोपाग्रहारस्य
gopāgrahārasya
|
गोपाग्रहारयोः
gopāgrahārayoḥ
|
गोपाग्रहाराणाम्
gopāgrahārāṇām
|
Locative |
गोपाग्रहारे
gopāgrahāre
|
गोपाग्रहारयोः
gopāgrahārayoḥ
|
गोपाग्रहारेषु
gopāgrahāreṣu
|