| Singular | Dual | Plural |
Nominativo |
गोपाग्रहारः
gopāgrahāraḥ
|
गोपाग्रहारौ
gopāgrahārau
|
गोपाग्रहाराः
gopāgrahārāḥ
|
Vocativo |
गोपाग्रहार
gopāgrahāra
|
गोपाग्रहारौ
gopāgrahārau
|
गोपाग्रहाराः
gopāgrahārāḥ
|
Acusativo |
गोपाग्रहारम्
gopāgrahāram
|
गोपाग्रहारौ
gopāgrahārau
|
गोपाग्रहारान्
gopāgrahārān
|
Instrumental |
गोपाग्रहारेण
gopāgrahāreṇa
|
गोपाग्रहाराभ्याम्
gopāgrahārābhyām
|
गोपाग्रहारैः
gopāgrahāraiḥ
|
Dativo |
गोपाग्रहाराय
gopāgrahārāya
|
गोपाग्रहाराभ्याम्
gopāgrahārābhyām
|
गोपाग्रहारेभ्यः
gopāgrahārebhyaḥ
|
Ablativo |
गोपाग्रहारात्
gopāgrahārāt
|
गोपाग्रहाराभ्याम्
gopāgrahārābhyām
|
गोपाग्रहारेभ्यः
gopāgrahārebhyaḥ
|
Genitivo |
गोपाग्रहारस्य
gopāgrahārasya
|
गोपाग्रहारयोः
gopāgrahārayoḥ
|
गोपाग्रहाराणाम्
gopāgrahārāṇām
|
Locativo |
गोपाग्रहारे
gopāgrahāre
|
गोपाग्रहारयोः
gopāgrahārayoḥ
|
गोपाग्रहारेषु
gopāgrahāreṣu
|