Sanskrit tools

Sanskrit declension


Declension of गोपादित्य gopāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपादित्यः gopādityaḥ
गोपादित्यौ gopādityau
गोपादित्याः gopādityāḥ
Vocative गोपादित्य gopāditya
गोपादित्यौ gopādityau
गोपादित्याः gopādityāḥ
Accusative गोपादित्यम् gopādityam
गोपादित्यौ gopādityau
गोपादित्यान् gopādityān
Instrumental गोपादित्येन gopādityena
गोपादित्याभ्याम् gopādityābhyām
गोपादित्यैः gopādityaiḥ
Dative गोपादित्याय gopādityāya
गोपादित्याभ्याम् gopādityābhyām
गोपादित्येभ्यः gopādityebhyaḥ
Ablative गोपादित्यात् gopādityāt
गोपादित्याभ्याम् gopādityābhyām
गोपादित्येभ्यः gopādityebhyaḥ
Genitive गोपादित्यस्य gopādityasya
गोपादित्ययोः gopādityayoḥ
गोपादित्यानाम् gopādityānām
Locative गोपादित्ये gopāditye
गोपादित्ययोः gopādityayoḥ
गोपादित्येषु gopādityeṣu