| Singular | Dual | Plural |
Nominativo |
गोपादित्यः
gopādityaḥ
|
गोपादित्यौ
gopādityau
|
गोपादित्याः
gopādityāḥ
|
Vocativo |
गोपादित्य
gopāditya
|
गोपादित्यौ
gopādityau
|
गोपादित्याः
gopādityāḥ
|
Acusativo |
गोपादित्यम्
gopādityam
|
गोपादित्यौ
gopādityau
|
गोपादित्यान्
gopādityān
|
Instrumental |
गोपादित्येन
gopādityena
|
गोपादित्याभ्याम्
gopādityābhyām
|
गोपादित्यैः
gopādityaiḥ
|
Dativo |
गोपादित्याय
gopādityāya
|
गोपादित्याभ्याम्
gopādityābhyām
|
गोपादित्येभ्यः
gopādityebhyaḥ
|
Ablativo |
गोपादित्यात्
gopādityāt
|
गोपादित्याभ्याम्
gopādityābhyām
|
गोपादित्येभ्यः
gopādityebhyaḥ
|
Genitivo |
गोपादित्यस्य
gopādityasya
|
गोपादित्ययोः
gopādityayoḥ
|
गोपादित्यानाम्
gopādityānām
|
Locativo |
गोपादित्ये
gopāditye
|
गोपादित्ययोः
gopādityayoḥ
|
गोपादित्येषु
gopādityeṣu
|