Sanskrit tools

Sanskrit declension


Declension of गोपाध्यक्ष gopādhyakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोपाध्यक्षः gopādhyakṣaḥ
गोपाध्यक्षौ gopādhyakṣau
गोपाध्यक्षाः gopādhyakṣāḥ
Vocative गोपाध्यक्ष gopādhyakṣa
गोपाध्यक्षौ gopādhyakṣau
गोपाध्यक्षाः gopādhyakṣāḥ
Accusative गोपाध्यक्षम् gopādhyakṣam
गोपाध्यक्षौ gopādhyakṣau
गोपाध्यक्षान् gopādhyakṣān
Instrumental गोपाध्यक्षेण gopādhyakṣeṇa
गोपाध्यक्षाभ्याम् gopādhyakṣābhyām
गोपाध्यक्षैः gopādhyakṣaiḥ
Dative गोपाध्यक्षाय gopādhyakṣāya
गोपाध्यक्षाभ्याम् gopādhyakṣābhyām
गोपाध्यक्षेभ्यः gopādhyakṣebhyaḥ
Ablative गोपाध्यक्षात् gopādhyakṣāt
गोपाध्यक्षाभ्याम् gopādhyakṣābhyām
गोपाध्यक्षेभ्यः gopādhyakṣebhyaḥ
Genitive गोपाध्यक्षस्य gopādhyakṣasya
गोपाध्यक्षयोः gopādhyakṣayoḥ
गोपाध्यक्षाणाम् gopādhyakṣāṇām
Locative गोपाध्यक्षे gopādhyakṣe
गोपाध्यक्षयोः gopādhyakṣayoḥ
गोपाध्यक्षेषु gopādhyakṣeṣu