| Singular | Dual | Plural |
Nominative |
गोपाध्यक्षः
gopādhyakṣaḥ
|
गोपाध्यक्षौ
gopādhyakṣau
|
गोपाध्यक्षाः
gopādhyakṣāḥ
|
Vocative |
गोपाध्यक्ष
gopādhyakṣa
|
गोपाध्यक्षौ
gopādhyakṣau
|
गोपाध्यक्षाः
gopādhyakṣāḥ
|
Accusative |
गोपाध्यक्षम्
gopādhyakṣam
|
गोपाध्यक्षौ
gopādhyakṣau
|
गोपाध्यक्षान्
gopādhyakṣān
|
Instrumental |
गोपाध्यक्षेण
gopādhyakṣeṇa
|
गोपाध्यक्षाभ्याम्
gopādhyakṣābhyām
|
गोपाध्यक्षैः
gopādhyakṣaiḥ
|
Dative |
गोपाध्यक्षाय
gopādhyakṣāya
|
गोपाध्यक्षाभ्याम्
gopādhyakṣābhyām
|
गोपाध्यक्षेभ्यः
gopādhyakṣebhyaḥ
|
Ablative |
गोपाध्यक्षात्
gopādhyakṣāt
|
गोपाध्यक्षाभ्याम्
gopādhyakṣābhyām
|
गोपाध्यक्षेभ्यः
gopādhyakṣebhyaḥ
|
Genitive |
गोपाध्यक्षस्य
gopādhyakṣasya
|
गोपाध्यक्षयोः
gopādhyakṣayoḥ
|
गोपाध्यक्षाणाम्
gopādhyakṣāṇām
|
Locative |
गोपाध्यक्षे
gopādhyakṣe
|
गोपाध्यक्षयोः
gopādhyakṣayoḥ
|
गोपाध्यक्षेषु
gopādhyakṣeṣu
|