| Singular | Dual | Plural |
Nominativo |
गोपाध्यक्षः
gopādhyakṣaḥ
|
गोपाध्यक्षौ
gopādhyakṣau
|
गोपाध्यक्षाः
gopādhyakṣāḥ
|
Vocativo |
गोपाध्यक्ष
gopādhyakṣa
|
गोपाध्यक्षौ
gopādhyakṣau
|
गोपाध्यक्षाः
gopādhyakṣāḥ
|
Acusativo |
गोपाध्यक्षम्
gopādhyakṣam
|
गोपाध्यक्षौ
gopādhyakṣau
|
गोपाध्यक्षान्
gopādhyakṣān
|
Instrumental |
गोपाध्यक्षेण
gopādhyakṣeṇa
|
गोपाध्यक्षाभ्याम्
gopādhyakṣābhyām
|
गोपाध्यक्षैः
gopādhyakṣaiḥ
|
Dativo |
गोपाध्यक्षाय
gopādhyakṣāya
|
गोपाध्यक्षाभ्याम्
gopādhyakṣābhyām
|
गोपाध्यक्षेभ्यः
gopādhyakṣebhyaḥ
|
Ablativo |
गोपाध्यक्षात्
gopādhyakṣāt
|
गोपाध्यक्षाभ्याम्
gopādhyakṣābhyām
|
गोपाध्यक्षेभ्यः
gopādhyakṣebhyaḥ
|
Genitivo |
गोपाध्यक्षस्य
gopādhyakṣasya
|
गोपाध्यक्षयोः
gopādhyakṣayoḥ
|
गोपाध्यक्षाणाम्
gopādhyakṣāṇām
|
Locativo |
गोपाध्यक्षे
gopādhyakṣe
|
गोपाध्यक्षयोः
gopādhyakṣayoḥ
|
गोपाध्यक्षेषु
gopādhyakṣeṣu
|