| Singular | Dual | Plural |
Nominative |
गोपानसी
gopānasī
|
गोपानस्यौ
gopānasyau
|
गोपानस्यः
gopānasyaḥ
|
Vocative |
गोपानसि
gopānasi
|
गोपानस्यौ
gopānasyau
|
गोपानस्यः
gopānasyaḥ
|
Accusative |
गोपानसीम्
gopānasīm
|
गोपानस्यौ
gopānasyau
|
गोपानसीः
gopānasīḥ
|
Instrumental |
गोपानस्या
gopānasyā
|
गोपानसीभ्याम्
gopānasībhyām
|
गोपानसीभिः
gopānasībhiḥ
|
Dative |
गोपानस्यै
gopānasyai
|
गोपानसीभ्याम्
gopānasībhyām
|
गोपानसीभ्यः
gopānasībhyaḥ
|
Ablative |
गोपानस्याः
gopānasyāḥ
|
गोपानसीभ्याम्
gopānasībhyām
|
गोपानसीभ्यः
gopānasībhyaḥ
|
Genitive |
गोपानस्याः
gopānasyāḥ
|
गोपानस्योः
gopānasyoḥ
|
गोपानसीनाम्
gopānasīnām
|
Locative |
गोपानस्याम्
gopānasyām
|
गोपानस्योः
gopānasyoḥ
|
गोपानसीषु
gopānasīṣu
|