| Singular | Dual | Plural |
Nominative |
गोपयत्या
gopayatyā
|
गोपयत्ये
gopayatye
|
गोपयत्याः
gopayatyāḥ
|
Vocative |
गोपयत्ये
gopayatye
|
गोपयत्ये
gopayatye
|
गोपयत्याः
gopayatyāḥ
|
Accusative |
गोपयत्याम्
gopayatyām
|
गोपयत्ये
gopayatye
|
गोपयत्याः
gopayatyāḥ
|
Instrumental |
गोपयत्यया
gopayatyayā
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्याभिः
gopayatyābhiḥ
|
Dative |
गोपयत्यायै
gopayatyāyai
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्याभ्यः
gopayatyābhyaḥ
|
Ablative |
गोपयत्यायाः
gopayatyāyāḥ
|
गोपयत्याभ्याम्
gopayatyābhyām
|
गोपयत्याभ्यः
gopayatyābhyaḥ
|
Genitive |
गोपयत्यायाः
gopayatyāyāḥ
|
गोपयत्ययोः
gopayatyayoḥ
|
गोपयत्यानाम्
gopayatyānām
|
Locative |
गोपयत्यायाम्
gopayatyāyām
|
गोपयत्ययोः
gopayatyayoḥ
|
गोपयत्यासु
gopayatyāsu
|